सुबन्तावली ?दिद्विक्षितव्या

Roma

स्त्रीएकद्विबहु
प्रथमादिद्विक्षितव्या दिद्विक्षितव्ये दिद्विक्षितव्याः
सम्बोधनम्दिद्विक्षितव्ये दिद्विक्षितव्ये दिद्विक्षितव्याः
द्वितीयादिद्विक्षितव्याम् दिद्विक्षितव्ये दिद्विक्षितव्याः
तृतीयादिद्विक्षितव्यया दिद्विक्षितव्याभ्याम् दिद्विक्षितव्याभिः
चतुर्थीदिद्विक्षितव्यायै दिद्विक्षितव्याभ्याम् दिद्विक्षितव्याभ्यः
पञ्चमीदिद्विक्षितव्यायाः दिद्विक्षितव्याभ्याम् दिद्विक्षितव्याभ्यः
षष्ठीदिद्विक्षितव्यायाः दिद्विक्षितव्ययोः दिद्विक्षितव्यानाम्
सप्तमीदिद्विक्षितव्यायाम् दिद्विक्षितव्ययोः दिद्विक्षितव्यासु

अव्यय ॰दिद्विक्षितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria