Declension table of ?didvikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedidvikṣaṇīyā didvikṣaṇīye didvikṣaṇīyāḥ
Vocativedidvikṣaṇīye didvikṣaṇīye didvikṣaṇīyāḥ
Accusativedidvikṣaṇīyām didvikṣaṇīye didvikṣaṇīyāḥ
Instrumentaldidvikṣaṇīyayā didvikṣaṇīyābhyām didvikṣaṇīyābhiḥ
Dativedidvikṣaṇīyāyai didvikṣaṇīyābhyām didvikṣaṇīyābhyaḥ
Ablativedidvikṣaṇīyāyāḥ didvikṣaṇīyābhyām didvikṣaṇīyābhyaḥ
Genitivedidvikṣaṇīyāyāḥ didvikṣaṇīyayoḥ didvikṣaṇīyānām
Locativedidvikṣaṇīyāyām didvikṣaṇīyayoḥ didvikṣaṇīyāsu

Adverb -didvikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria