Declension table of ?didvikṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedidvikṣaṇīyaḥ didvikṣaṇīyau didvikṣaṇīyāḥ
Vocativedidvikṣaṇīya didvikṣaṇīyau didvikṣaṇīyāḥ
Accusativedidvikṣaṇīyam didvikṣaṇīyau didvikṣaṇīyān
Instrumentaldidvikṣaṇīyena didvikṣaṇīyābhyām didvikṣaṇīyaiḥ didvikṣaṇīyebhiḥ
Dativedidvikṣaṇīyāya didvikṣaṇīyābhyām didvikṣaṇīyebhyaḥ
Ablativedidvikṣaṇīyāt didvikṣaṇīyābhyām didvikṣaṇīyebhyaḥ
Genitivedidvikṣaṇīyasya didvikṣaṇīyayoḥ didvikṣaṇīyānām
Locativedidvikṣaṇīye didvikṣaṇīyayoḥ didvikṣaṇīyeṣu

Compound didvikṣaṇīya -

Adverb -didvikṣaṇīyam -didvikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria