Declension table of ?didiśatī

Deva

FeminineSingularDualPlural
Nominativedidiśatī didiśatyau didiśatyaḥ
Vocativedidiśati didiśatyau didiśatyaḥ
Accusativedidiśatīm didiśatyau didiśatīḥ
Instrumentaldidiśatyā didiśatībhyām didiśatībhiḥ
Dativedidiśatyai didiśatībhyām didiśatībhyaḥ
Ablativedidiśatyāḥ didiśatībhyām didiśatībhyaḥ
Genitivedidiśatyāḥ didiśatyoḥ didiśatīnām
Locativedidiśatyām didiśatyoḥ didiśatīṣu

Compound didiśati - didiśatī -

Adverb -didiśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria