Declension table of ?didiśat

Deva

MasculineSingularDualPlural
Nominativedidiśan didiśantau didiśantaḥ
Vocativedidiśan didiśantau didiśantaḥ
Accusativedidiśantam didiśantau didiśataḥ
Instrumentaldidiśatā didiśadbhyām didiśadbhiḥ
Dativedidiśate didiśadbhyām didiśadbhyaḥ
Ablativedidiśataḥ didiśadbhyām didiśadbhyaḥ
Genitivedidiśataḥ didiśatoḥ didiśatām
Locativedidiśati didiśatoḥ didiśatsu

Compound didiśat -

Adverb -didiśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria