Declension table of ?didivvas

Deva

MasculineSingularDualPlural
Nominativedidivvān didivvāṃsau didivvāṃsaḥ
Vocativedidivvan didivvāṃsau didivvāṃsaḥ
Accusativedidivvāṃsam didivvāṃsau didivuṣaḥ
Instrumentaldidivuṣā didivvadbhyām didivvadbhiḥ
Dativedidivuṣe didivvadbhyām didivvadbhyaḥ
Ablativedidivuṣaḥ didivvadbhyām didivvadbhyaḥ
Genitivedidivuṣaḥ didivuṣoḥ didivuṣām
Locativedidivuṣi didivuṣoḥ didivvatsu

Compound didivvat -

Adverb -didivvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria