Declension table of ?didivuṣī

Deva

FeminineSingularDualPlural
Nominativedidivuṣī didivuṣyau didivuṣyaḥ
Vocativedidivuṣi didivuṣyau didivuṣyaḥ
Accusativedidivuṣīm didivuṣyau didivuṣīḥ
Instrumentaldidivuṣyā didivuṣībhyām didivuṣībhiḥ
Dativedidivuṣyai didivuṣībhyām didivuṣībhyaḥ
Ablativedidivuṣyāḥ didivuṣībhyām didivuṣībhyaḥ
Genitivedidivuṣyāḥ didivuṣyoḥ didivuṣīṇām
Locativedidivuṣyām didivuṣyoḥ didivuṣīṣu

Compound didivuṣi - didivuṣī -

Adverb -didivuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria