Declension table of ?diditsvas

Deva

NeuterSingularDualPlural
Nominativediditsvat diditsuṣī diditsvāṃsi
Vocativediditsvat diditsuṣī diditsvāṃsi
Accusativediditsvat diditsuṣī diditsvāṃsi
Instrumentaldiditsuṣā diditsvadbhyām diditsvadbhiḥ
Dativediditsuṣe diditsvadbhyām diditsvadbhyaḥ
Ablativediditsuṣaḥ diditsvadbhyām diditsvadbhyaḥ
Genitivediditsuṣaḥ diditsuṣoḥ diditsuṣām
Locativediditsuṣi diditsuṣoḥ diditsvatsu

Compound diditsvat -

Adverb -diditsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria