Declension table of ?diditsvas

Deva

MasculineSingularDualPlural
Nominativediditsvān diditsvāṃsau diditsvāṃsaḥ
Vocativediditsvan diditsvāṃsau diditsvāṃsaḥ
Accusativediditsvāṃsam diditsvāṃsau diditsuṣaḥ
Instrumentaldiditsuṣā diditsvadbhyām diditsvadbhiḥ
Dativediditsuṣe diditsvadbhyām diditsvadbhyaḥ
Ablativediditsuṣaḥ diditsvadbhyām diditsvadbhyaḥ
Genitivediditsuṣaḥ diditsuṣoḥ diditsuṣām
Locativediditsuṣi diditsuṣoḥ diditsvatsu

Compound diditsvat -

Adverb -diditsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria