Declension table of ?diditsuṣī

Deva

FeminineSingularDualPlural
Nominativediditsuṣī diditsuṣyau diditsuṣyaḥ
Vocativediditsuṣi diditsuṣyau diditsuṣyaḥ
Accusativediditsuṣīm diditsuṣyau diditsuṣīḥ
Instrumentaldiditsuṣyā diditsuṣībhyām diditsuṣībhiḥ
Dativediditsuṣyai diditsuṣībhyām diditsuṣībhyaḥ
Ablativediditsuṣyāḥ diditsuṣībhyām diditsuṣībhyaḥ
Genitivediditsuṣyāḥ diditsuṣyoḥ diditsuṣīṇām
Locativediditsuṣyām diditsuṣyoḥ diditsuṣīṣu

Compound diditsuṣi - diditsuṣī -

Adverb -diditsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria