Declension table of ?didipuṣī

Deva

FeminineSingularDualPlural
Nominativedidipuṣī didipuṣyau didipuṣyaḥ
Vocativedidipuṣi didipuṣyau didipuṣyaḥ
Accusativedidipuṣīm didipuṣyau didipuṣīḥ
Instrumentaldidipuṣyā didipuṣībhyām didipuṣībhiḥ
Dativedidipuṣyai didipuṣībhyām didipuṣībhyaḥ
Ablativedidipuṣyāḥ didipuṣībhyām didipuṣībhyaḥ
Genitivedidipuṣyāḥ didipuṣyoḥ didipuṣīṇām
Locativedidipuṣyām didipuṣyoḥ didipuṣīṣu

Compound didipuṣi - didipuṣī -

Adverb -didipuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria