Declension table of ?didinvuṣī

Deva

FeminineSingularDualPlural
Nominativedidinvuṣī didinvuṣyau didinvuṣyaḥ
Vocativedidinvuṣi didinvuṣyau didinvuṣyaḥ
Accusativedidinvuṣīm didinvuṣyau didinvuṣīḥ
Instrumentaldidinvuṣyā didinvuṣībhyām didinvuṣībhiḥ
Dativedidinvuṣyai didinvuṣībhyām didinvuṣībhyaḥ
Ablativedidinvuṣyāḥ didinvuṣībhyām didinvuṣībhyaḥ
Genitivedidinvuṣyāḥ didinvuṣyoḥ didinvuṣīṇām
Locativedidinvuṣyām didinvuṣyoḥ didinvuṣīṣu

Compound didinvuṣi - didinvuṣī -

Adverb -didinvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria