Declension table of ?didikṣyat

Deva

MasculineSingularDualPlural
Nominativedidikṣyan didikṣyantau didikṣyantaḥ
Vocativedidikṣyan didikṣyantau didikṣyantaḥ
Accusativedidikṣyantam didikṣyantau didikṣyataḥ
Instrumentaldidikṣyatā didikṣyadbhyām didikṣyadbhiḥ
Dativedidikṣyate didikṣyadbhyām didikṣyadbhyaḥ
Ablativedidikṣyataḥ didikṣyadbhyām didikṣyadbhyaḥ
Genitivedidikṣyataḥ didikṣyatoḥ didikṣyatām
Locativedidikṣyati didikṣyatoḥ didikṣyatsu

Compound didikṣyat -

Adverb -didikṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria