सुबन्तावली ?दिदिक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादिदिक्ष्यन्ती दिदिक्ष्यन्त्यौ दिदिक्ष्यन्त्यः
सम्बोधनम्दिदिक्ष्यन्ति दिदिक्ष्यन्त्यौ दिदिक्ष्यन्त्यः
द्वितीयादिदिक्ष्यन्तीम् दिदिक्ष्यन्त्यौ दिदिक्ष्यन्तीः
तृतीयादिदिक्ष्यन्त्या दिदिक्ष्यन्तीभ्याम् दिदिक्ष्यन्तीभिः
चतुर्थीदिदिक्ष्यन्त्यै दिदिक्ष्यन्तीभ्याम् दिदिक्ष्यन्तीभ्यः
पञ्चमीदिदिक्ष्यन्त्याः दिदिक्ष्यन्तीभ्याम् दिदिक्ष्यन्तीभ्यः
षष्ठीदिदिक्ष्यन्त्याः दिदिक्ष्यन्त्योः दिदिक्ष्यन्तीनाम्
सप्तमीदिदिक्ष्यन्त्याम् दिदिक्ष्यन्त्योः दिदिक्ष्यन्तीषु

समास दिदिक्ष्यन्ति दिदिक्ष्यन्ती

अव्यय ॰दिदिक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria