Declension table of ?didikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedidikṣyamāṇaḥ didikṣyamāṇau didikṣyamāṇāḥ
Vocativedidikṣyamāṇa didikṣyamāṇau didikṣyamāṇāḥ
Accusativedidikṣyamāṇam didikṣyamāṇau didikṣyamāṇān
Instrumentaldidikṣyamāṇena didikṣyamāṇābhyām didikṣyamāṇaiḥ didikṣyamāṇebhiḥ
Dativedidikṣyamāṇāya didikṣyamāṇābhyām didikṣyamāṇebhyaḥ
Ablativedidikṣyamāṇāt didikṣyamāṇābhyām didikṣyamāṇebhyaḥ
Genitivedidikṣyamāṇasya didikṣyamāṇayoḥ didikṣyamāṇānām
Locativedidikṣyamāṇe didikṣyamāṇayoḥ didikṣyamāṇeṣu

Compound didikṣyamāṇa -

Adverb -didikṣyamāṇam -didikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria