सुबन्तावली ?दिदिक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादिदिक्ष्यमाणः दिदिक्ष्यमाणौ दिदिक्ष्यमाणाः
सम्बोधनम्दिदिक्ष्यमाण दिदिक्ष्यमाणौ दिदिक्ष्यमाणाः
द्वितीयादिदिक्ष्यमाणम् दिदिक्ष्यमाणौ दिदिक्ष्यमाणान्
तृतीयादिदिक्ष्यमाणेन दिदिक्ष्यमाणाभ्याम् दिदिक्ष्यमाणैः दिदिक्ष्यमाणेभिः
चतुर्थीदिदिक्ष्यमाणाय दिदिक्ष्यमाणाभ्याम् दिदिक्ष्यमाणेभ्यः
पञ्चमीदिदिक्ष्यमाणात् दिदिक्ष्यमाणाभ्याम् दिदिक्ष्यमाणेभ्यः
षष्ठीदिदिक्ष्यमाणस्य दिदिक्ष्यमाणयोः दिदिक्ष्यमाणानाम्
सप्तमीदिदिक्ष्यमाणे दिदिक्ष्यमाणयोः दिदिक्ष्यमाणेषु

समास दिदिक्ष्यमाण

अव्यय ॰दिदिक्ष्यमाणम् ॰दिदिक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria