Declension table of ?didikṣya

Deva

NeuterSingularDualPlural
Nominativedidikṣyam didikṣye didikṣyāṇi
Vocativedidikṣya didikṣye didikṣyāṇi
Accusativedidikṣyam didikṣye didikṣyāṇi
Instrumentaldidikṣyeṇa didikṣyābhyām didikṣyaiḥ
Dativedidikṣyāya didikṣyābhyām didikṣyebhyaḥ
Ablativedidikṣyāt didikṣyābhyām didikṣyebhyaḥ
Genitivedidikṣyasya didikṣyayoḥ didikṣyāṇām
Locativedidikṣye didikṣyayoḥ didikṣyeṣu

Compound didikṣya -

Adverb -didikṣyam -didikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria