Declension table of ?didikṣya

Deva

MasculineSingularDualPlural
Nominativedidikṣyaḥ didikṣyau didikṣyāḥ
Vocativedidikṣya didikṣyau didikṣyāḥ
Accusativedidikṣyam didikṣyau didikṣyān
Instrumentaldidikṣyeṇa didikṣyābhyām didikṣyaiḥ didikṣyebhiḥ
Dativedidikṣyāya didikṣyābhyām didikṣyebhyaḥ
Ablativedidikṣyāt didikṣyābhyām didikṣyebhyaḥ
Genitivedidikṣyasya didikṣyayoḥ didikṣyāṇām
Locativedidikṣye didikṣyayoḥ didikṣyeṣu

Compound didikṣya -

Adverb -didikṣyam -didikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria