Declension table of ?didikṣu

Deva

FeminineSingularDualPlural
Nominativedidikṣuḥ didikṣū didikṣavaḥ
Vocativedidikṣo didikṣū didikṣavaḥ
Accusativedidikṣum didikṣū didikṣūḥ
Instrumentaldidikṣvā didikṣubhyām didikṣubhiḥ
Dativedidikṣvai didikṣave didikṣubhyām didikṣubhyaḥ
Ablativedidikṣvāḥ didikṣoḥ didikṣubhyām didikṣubhyaḥ
Genitivedidikṣvāḥ didikṣoḥ didikṣvoḥ didikṣūṇām
Locativedidikṣvām didikṣau didikṣvoḥ didikṣuṣu

Compound didikṣu -

Adverb -didikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria