Declension table of ?didikṣitavyā

Deva

FeminineSingularDualPlural
Nominativedidikṣitavyā didikṣitavye didikṣitavyāḥ
Vocativedidikṣitavye didikṣitavye didikṣitavyāḥ
Accusativedidikṣitavyām didikṣitavye didikṣitavyāḥ
Instrumentaldidikṣitavyayā didikṣitavyābhyām didikṣitavyābhiḥ
Dativedidikṣitavyāyai didikṣitavyābhyām didikṣitavyābhyaḥ
Ablativedidikṣitavyāyāḥ didikṣitavyābhyām didikṣitavyābhyaḥ
Genitivedidikṣitavyāyāḥ didikṣitavyayoḥ didikṣitavyānām
Locativedidikṣitavyāyām didikṣitavyayoḥ didikṣitavyāsu

Adverb -didikṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria