Declension table of ?didikṣitavat

Deva

MasculineSingularDualPlural
Nominativedidikṣitavān didikṣitavantau didikṣitavantaḥ
Vocativedidikṣitavan didikṣitavantau didikṣitavantaḥ
Accusativedidikṣitavantam didikṣitavantau didikṣitavataḥ
Instrumentaldidikṣitavatā didikṣitavadbhyām didikṣitavadbhiḥ
Dativedidikṣitavate didikṣitavadbhyām didikṣitavadbhyaḥ
Ablativedidikṣitavataḥ didikṣitavadbhyām didikṣitavadbhyaḥ
Genitivedidikṣitavataḥ didikṣitavatoḥ didikṣitavatām
Locativedidikṣitavati didikṣitavatoḥ didikṣitavatsu

Compound didikṣitavat -

Adverb -didikṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria