सुबन्तावली ?दिदिक्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमादिदिक्षिष्यन् दिदिक्षिष्यन्तौ दिदिक्षिष्यन्तः
सम्बोधनम्दिदिक्षिष्यन् दिदिक्षिष्यन्तौ दिदिक्षिष्यन्तः
द्वितीयादिदिक्षिष्यन्तम् दिदिक्षिष्यन्तौ दिदिक्षिष्यतः
तृतीयादिदिक्षिष्यता दिदिक्षिष्यद्भ्याम् दिदिक्षिष्यद्भिः
चतुर्थीदिदिक्षिष्यते दिदिक्षिष्यद्भ्याम् दिदिक्षिष्यद्भ्यः
पञ्चमीदिदिक्षिष्यतः दिदिक्षिष्यद्भ्याम् दिदिक्षिष्यद्भ्यः
षष्ठीदिदिक्षिष्यतः दिदिक्षिष्यतोः दिदिक्षिष्यताम्
सप्तमीदिदिक्षिष्यति दिदिक्षिष्यतोः दिदिक्षिष्यत्सु

समास दिदिक्षिष्यत्

अव्यय ॰दिदिक्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria