Declension table of ?didikṣat

Deva

NeuterSingularDualPlural
Nominativedidikṣat didikṣantī didikṣatī didikṣanti
Vocativedidikṣat didikṣantī didikṣatī didikṣanti
Accusativedidikṣat didikṣantī didikṣatī didikṣanti
Instrumentaldidikṣatā didikṣadbhyām didikṣadbhiḥ
Dativedidikṣate didikṣadbhyām didikṣadbhyaḥ
Ablativedidikṣataḥ didikṣadbhyām didikṣadbhyaḥ
Genitivedidikṣataḥ didikṣatoḥ didikṣatām
Locativedidikṣati didikṣatoḥ didikṣatsu

Adverb -didikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria