Declension table of ?didikṣat

Deva

MasculineSingularDualPlural
Nominativedidikṣan didikṣantau didikṣantaḥ
Vocativedidikṣan didikṣantau didikṣantaḥ
Accusativedidikṣantam didikṣantau didikṣataḥ
Instrumentaldidikṣatā didikṣadbhyām didikṣadbhiḥ
Dativedidikṣate didikṣadbhyām didikṣadbhyaḥ
Ablativedidikṣataḥ didikṣadbhyām didikṣadbhyaḥ
Genitivedidikṣataḥ didikṣatoḥ didikṣatām
Locativedidikṣati didikṣatoḥ didikṣatsu

Compound didikṣat -

Adverb -didikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria