Declension table of ?didikṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedidikṣaṇīyaḥ didikṣaṇīyau didikṣaṇīyāḥ
Vocativedidikṣaṇīya didikṣaṇīyau didikṣaṇīyāḥ
Accusativedidikṣaṇīyam didikṣaṇīyau didikṣaṇīyān
Instrumentaldidikṣaṇīyena didikṣaṇīyābhyām didikṣaṇīyaiḥ didikṣaṇīyebhiḥ
Dativedidikṣaṇīyāya didikṣaṇīyābhyām didikṣaṇīyebhyaḥ
Ablativedidikṣaṇīyāt didikṣaṇīyābhyām didikṣaṇīyebhyaḥ
Genitivedidikṣaṇīyasya didikṣaṇīyayoḥ didikṣaṇīyānām
Locativedidikṣaṇīye didikṣaṇīyayoḥ didikṣaṇīyeṣu

Compound didikṣaṇīya -

Adverb -didikṣaṇīyam -didikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria