Declension table of ?didīpvas

Deva

NeuterSingularDualPlural
Nominativedidīpvat didīpuṣī didīpvāṃsi
Vocativedidīpvat didīpuṣī didīpvāṃsi
Accusativedidīpvat didīpuṣī didīpvāṃsi
Instrumentaldidīpuṣā didīpvadbhyām didīpvadbhiḥ
Dativedidīpuṣe didīpvadbhyām didīpvadbhyaḥ
Ablativedidīpuṣaḥ didīpvadbhyām didīpvadbhyaḥ
Genitivedidīpuṣaḥ didīpuṣoḥ didīpuṣām
Locativedidīpuṣi didīpuṣoḥ didīpvatsu

Compound didīpvat -

Adverb -didīpvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria