Declension table of ?didīpāna

Deva

MasculineSingularDualPlural
Nominativedidīpānaḥ didīpānau didīpānāḥ
Vocativedidīpāna didīpānau didīpānāḥ
Accusativedidīpānam didīpānau didīpānān
Instrumentaldidīpānena didīpānābhyām didīpānaiḥ didīpānebhiḥ
Dativedidīpānāya didīpānābhyām didīpānebhyaḥ
Ablativedidīpānāt didīpānābhyām didīpānebhyaḥ
Genitivedidīpānasya didīpānayoḥ didīpānānām
Locativedidīpāne didīpānayoḥ didīpāneṣu

Compound didīpāna -

Adverb -didīpānam -didīpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria