Declension table of ?didīkṣāṇa

Deva

MasculineSingularDualPlural
Nominativedidīkṣāṇaḥ didīkṣāṇau didīkṣāṇāḥ
Vocativedidīkṣāṇa didīkṣāṇau didīkṣāṇāḥ
Accusativedidīkṣāṇam didīkṣāṇau didīkṣāṇān
Instrumentaldidīkṣāṇena didīkṣāṇābhyām didīkṣāṇaiḥ didīkṣāṇebhiḥ
Dativedidīkṣāṇāya didīkṣāṇābhyām didīkṣāṇebhyaḥ
Ablativedidīkṣāṇāt didīkṣāṇābhyām didīkṣāṇebhyaḥ
Genitivedidīkṣāṇasya didīkṣāṇayoḥ didīkṣāṇānām
Locativedidīkṣāṇe didīkṣāṇayoḥ didīkṣāṇeṣu

Compound didīkṣāṇa -

Adverb -didīkṣāṇam -didīkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria