Declension table of ?didīdhyāna

Deva

NeuterSingularDualPlural
Nominativedidīdhyānam didīdhyāne didīdhyānāni
Vocativedidīdhyāna didīdhyāne didīdhyānāni
Accusativedidīdhyānam didīdhyāne didīdhyānāni
Instrumentaldidīdhyānena didīdhyānābhyām didīdhyānaiḥ
Dativedidīdhyānāya didīdhyānābhyām didīdhyānebhyaḥ
Ablativedidīdhyānāt didīdhyānābhyām didīdhyānebhyaḥ
Genitivedidīdhyānasya didīdhyānayoḥ didīdhyānānām
Locativedidīdhyāne didīdhyānayoḥ didīdhyāneṣu

Compound didīdhyāna -

Adverb -didīdhyānam -didīdhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria