Declension table of ?didīdhīvas

Deva

NeuterSingularDualPlural
Nominativedidīdhīvat didīdhyuṣī didīdhīvāṃsi
Vocativedidīdhīvat didīdhyuṣī didīdhīvāṃsi
Accusativedidīdhīvat didīdhyuṣī didīdhīvāṃsi
Instrumentaldidīdhyuṣā didīdhīvadbhyām didīdhīvadbhiḥ
Dativedidīdhyuṣe didīdhīvadbhyām didīdhīvadbhyaḥ
Ablativedidīdhyuṣaḥ didīdhīvadbhyām didīdhīvadbhyaḥ
Genitivedidīdhyuṣaḥ didīdhyuṣoḥ didīdhyuṣām
Locativedidīdhyuṣi didīdhyuṣoḥ didīdhīvatsu

Compound didīdhīvat -

Adverb -didīdhīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria