Declension table of didīdhīvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | didīdhīvān | didīdhīvāṃsau | didīdhīvāṃsaḥ |
Vocative | didīdhīvan | didīdhīvāṃsau | didīdhīvāṃsaḥ |
Accusative | didīdhīvāṃsam | didīdhīvāṃsau | didīdhyuṣaḥ |
Instrumental | didīdhyuṣā | didīdhīvadbhyām | didīdhīvadbhiḥ |
Dative | didīdhyuṣe | didīdhīvadbhyām | didīdhīvadbhyaḥ |
Ablative | didīdhyuṣaḥ | didīdhīvadbhyām | didīdhīvadbhyaḥ |
Genitive | didīdhyuṣaḥ | didīdhyuṣoḥ | didīdhyuṣām |
Locative | didīdhyuṣi | didīdhyuṣoḥ | didīdhīvatsu |