Declension table of ?didīdhīvas

Deva

MasculineSingularDualPlural
Nominativedidīdhīvān didīdhīvāṃsau didīdhīvāṃsaḥ
Vocativedidīdhīvan didīdhīvāṃsau didīdhīvāṃsaḥ
Accusativedidīdhīvāṃsam didīdhīvāṃsau didīdhyuṣaḥ
Instrumentaldidīdhyuṣā didīdhīvadbhyām didīdhīvadbhiḥ
Dativedidīdhyuṣe didīdhīvadbhyām didīdhīvadbhyaḥ
Ablativedidīdhyuṣaḥ didīdhīvadbhyām didīdhīvadbhyaḥ
Genitivedidīdhyuṣaḥ didīdhyuṣoḥ didīdhyuṣām
Locativedidīdhyuṣi didīdhyuṣoḥ didīdhīvatsu

Compound didīdhīvat -

Adverb -didīdhīvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria