Declension table of ?didihvas

Deva

NeuterSingularDualPlural
Nominativedidihvat didihuṣī didihvāṃsi
Vocativedidihvat didihuṣī didihvāṃsi
Accusativedidihvat didihuṣī didihvāṃsi
Instrumentaldidihuṣā didihvadbhyām didihvadbhiḥ
Dativedidihuṣe didihvadbhyām didihvadbhyaḥ
Ablativedidihuṣaḥ didihvadbhyām didihvadbhyaḥ
Genitivedidihuṣaḥ didihuṣoḥ didihuṣām
Locativedidihuṣi didihuṣoḥ didihvatsu

Compound didihvat -

Adverb -didihvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria