Declension table of ?didihvas

Deva

MasculineSingularDualPlural
Nominativedidihvān didihvāṃsau didihvāṃsaḥ
Vocativedidihvan didihvāṃsau didihvāṃsaḥ
Accusativedidihvāṃsam didihvāṃsau didihuṣaḥ
Instrumentaldidihuṣā didihvadbhyām didihvadbhiḥ
Dativedidihuṣe didihvadbhyām didihvadbhyaḥ
Ablativedidihuṣaḥ didihvadbhyām didihvadbhyaḥ
Genitivedidihuṣaḥ didihuṣoḥ didihuṣām
Locativedidihuṣi didihuṣoḥ didihvatsu

Compound didihvat -

Adverb -didihvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria