Declension table of ?didihuṣī

Deva

FeminineSingularDualPlural
Nominativedidihuṣī didihuṣyau didihuṣyaḥ
Vocativedidihuṣi didihuṣyau didihuṣyaḥ
Accusativedidihuṣīm didihuṣyau didihuṣīḥ
Instrumentaldidihuṣyā didihuṣībhyām didihuṣībhiḥ
Dativedidihuṣyai didihuṣībhyām didihuṣībhyaḥ
Ablativedidihuṣyāḥ didihuṣībhyām didihuṣībhyaḥ
Genitivedidihuṣyāḥ didihuṣyoḥ didihuṣīṇām
Locativedidihuṣyām didihuṣyoḥ didihuṣīṣu

Compound didihuṣi - didihuṣī -

Adverb -didihuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria