Declension table of ?dididvikṣuṣī

Deva

FeminineSingularDualPlural
Nominativedididvikṣuṣī dididvikṣuṣyau dididvikṣuṣyaḥ
Vocativedididvikṣuṣi dididvikṣuṣyau dididvikṣuṣyaḥ
Accusativedididvikṣuṣīm dididvikṣuṣyau dididvikṣuṣīḥ
Instrumentaldididvikṣuṣyā dididvikṣuṣībhyām dididvikṣuṣībhiḥ
Dativedididvikṣuṣyai dididvikṣuṣībhyām dididvikṣuṣībhyaḥ
Ablativedididvikṣuṣyāḥ dididvikṣuṣībhyām dididvikṣuṣībhyaḥ
Genitivedididvikṣuṣyāḥ dididvikṣuṣyoḥ dididvikṣuṣīṇām
Locativedididvikṣuṣyām dididvikṣuṣyoḥ dididvikṣuṣīṣu

Compound dididvikṣuṣi - dididvikṣuṣī -

Adverb -dididvikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria