Declension table of ?dididvikṣāṇā

Deva

FeminineSingularDualPlural
Nominativedididvikṣāṇā dididvikṣāṇe dididvikṣāṇāḥ
Vocativedididvikṣāṇe dididvikṣāṇe dididvikṣāṇāḥ
Accusativedididvikṣāṇām dididvikṣāṇe dididvikṣāṇāḥ
Instrumentaldididvikṣāṇayā dididvikṣāṇābhyām dididvikṣāṇābhiḥ
Dativedididvikṣāṇāyai dididvikṣāṇābhyām dididvikṣāṇābhyaḥ
Ablativedididvikṣāṇāyāḥ dididvikṣāṇābhyām dididvikṣāṇābhyaḥ
Genitivedididvikṣāṇāyāḥ dididvikṣāṇayoḥ dididvikṣāṇānām
Locativedididvikṣāṇāyām dididvikṣāṇayoḥ dididvikṣāṇāsu

Adverb -dididvikṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria