सुबन्तावली ?दिदिदिक्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमादिदिदिक्ष्वान् दिदिदिक्ष्वांसौ दिदिदिक्ष्वांसः
सम्बोधनम्दिदिदिक्ष्वन् दिदिदिक्ष्वांसौ दिदिदिक्ष्वांसः
द्वितीयादिदिदिक्ष्वांसम् दिदिदिक्ष्वांसौ दिदिदिक्षुषः
तृतीयादिदिदिक्षुषा दिदिदिक्ष्वद्भ्याम् दिदिदिक्ष्वद्भिः
चतुर्थीदिदिदिक्षुषे दिदिदिक्ष्वद्भ्याम् दिदिदिक्ष्वद्भ्यः
पञ्चमीदिदिदिक्षुषः दिदिदिक्ष्वद्भ्याम् दिदिदिक्ष्वद्भ्यः
षष्ठीदिदिदिक्षुषः दिदिदिक्षुषोः दिदिदिक्षुषाम्
सप्तमीदिदिदिक्षुषि दिदिदिक्षुषोः दिदिदिक्ष्वत्सु

समास दिदिदिक्ष्वत्

अव्यय ॰दिदिदिक्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria