Declension table of ?dididhyāsānā

Deva

FeminineSingularDualPlural
Nominativedididhyāsānā dididhyāsāne dididhyāsānāḥ
Vocativedididhyāsāne dididhyāsāne dididhyāsānāḥ
Accusativedididhyāsānām dididhyāsāne dididhyāsānāḥ
Instrumentaldididhyāsānayā dididhyāsānābhyām dididhyāsānābhiḥ
Dativedididhyāsānāyai dididhyāsānābhyām dididhyāsānābhyaḥ
Ablativedididhyāsānāyāḥ dididhyāsānābhyām dididhyāsānābhyaḥ
Genitivedididhyāsānāyāḥ dididhyāsānayoḥ dididhyāsānānām
Locativedididhyāsānāyām dididhyāsānayoḥ dididhyāsānāsu

Adverb -dididhyāsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria