Declension table of ?dididhyāsāna

Deva

NeuterSingularDualPlural
Nominativedididhyāsānam dididhyāsāne dididhyāsānāni
Vocativedididhyāsāna dididhyāsāne dididhyāsānāni
Accusativedididhyāsānam dididhyāsāne dididhyāsānāni
Instrumentaldididhyāsānena dididhyāsānābhyām dididhyāsānaiḥ
Dativedididhyāsānāya dididhyāsānābhyām dididhyāsānebhyaḥ
Ablativedididhyāsānāt dididhyāsānābhyām dididhyāsānebhyaḥ
Genitivedididhyāsānasya dididhyāsānayoḥ dididhyāsānānām
Locativedididhyāsāne dididhyāsānayoḥ dididhyāsāneṣu

Compound dididhyāsāna -

Adverb -dididhyāsānam -dididhyāsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria