सुबन्तावली ?दिदिध्यासान

Roma

पुमान्एकद्विबहु
प्रथमादिदिध्यासानः दिदिध्यासानौ दिदिध्यासानाः
सम्बोधनम्दिदिध्यासान दिदिध्यासानौ दिदिध्यासानाः
द्वितीयादिदिध्यासानम् दिदिध्यासानौ दिदिध्यासानान्
तृतीयादिदिध्यासानेन दिदिध्यासानाभ्याम् दिदिध्यासानैः दिदिध्यासानेभिः
चतुर्थीदिदिध्यासानाय दिदिध्यासानाभ्याम् दिदिध्यासानेभ्यः
पञ्चमीदिदिध्यासानात् दिदिध्यासानाभ्याम् दिदिध्यासानेभ्यः
षष्ठीदिदिध्यासानस्य दिदिध्यासानयोः दिदिध्यासानानाम्
सप्तमीदिदिध्यासाने दिदिध्यासानयोः दिदिध्यासानेषु

समास दिदिध्यासान

अव्यय ॰दिदिध्यासानम् ॰दिदिध्यासानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria