Declension table of ?dididhiṣvas

Deva

NeuterSingularDualPlural
Nominativedididhiṣvat dididhiṣuṣī dididhiṣvāṃsi
Vocativedididhiṣvat dididhiṣuṣī dididhiṣvāṃsi
Accusativedididhiṣvat dididhiṣuṣī dididhiṣvāṃsi
Instrumentaldididhiṣuṣā dididhiṣvadbhyām dididhiṣvadbhiḥ
Dativedididhiṣuṣe dididhiṣvadbhyām dididhiṣvadbhyaḥ
Ablativedididhiṣuṣaḥ dididhiṣvadbhyām dididhiṣvadbhyaḥ
Genitivedididhiṣuṣaḥ dididhiṣuṣoḥ dididhiṣuṣām
Locativedididhiṣuṣi dididhiṣuṣoḥ dididhiṣvatsu

Compound dididhiṣvat -

Adverb -dididhiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria