Declension table of ?dididhiṣvas

Deva

MasculineSingularDualPlural
Nominativedididhiṣvān dididhiṣvāṃsau dididhiṣvāṃsaḥ
Vocativedididhiṣvan dididhiṣvāṃsau dididhiṣvāṃsaḥ
Accusativedididhiṣvāṃsam dididhiṣvāṃsau dididhiṣuṣaḥ
Instrumentaldididhiṣuṣā dididhiṣvadbhyām dididhiṣvadbhiḥ
Dativedididhiṣuṣe dididhiṣvadbhyām dididhiṣvadbhyaḥ
Ablativedididhiṣuṣaḥ dididhiṣvadbhyām dididhiṣvadbhyaḥ
Genitivedididhiṣuṣaḥ dididhiṣuṣoḥ dididhiṣuṣām
Locativedididhiṣuṣi dididhiṣuṣoḥ dididhiṣvatsu

Compound dididhiṣvat -

Adverb -dididhiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria