Declension table of ?dididhiṣuṣī

Deva

FeminineSingularDualPlural
Nominativedididhiṣuṣī dididhiṣuṣyau dididhiṣuṣyaḥ
Vocativedididhiṣuṣi dididhiṣuṣyau dididhiṣuṣyaḥ
Accusativedididhiṣuṣīm dididhiṣuṣyau dididhiṣuṣīḥ
Instrumentaldididhiṣuṣyā dididhiṣuṣībhyām dididhiṣuṣībhiḥ
Dativedididhiṣuṣyai dididhiṣuṣībhyām dididhiṣuṣībhyaḥ
Ablativedididhiṣuṣyāḥ dididhiṣuṣībhyām dididhiṣuṣībhyaḥ
Genitivedididhiṣuṣyāḥ dididhiṣuṣyoḥ dididhiṣuṣīṇām
Locativedididhiṣuṣyām dididhiṣuṣyoḥ dididhiṣuṣīṣu

Compound dididhiṣuṣi - dididhiṣuṣī -

Adverb -dididhiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria