Declension table of ?dididhiṣāṇa

Deva

NeuterSingularDualPlural
Nominativedididhiṣāṇam dididhiṣāṇe dididhiṣāṇāni
Vocativedididhiṣāṇa dididhiṣāṇe dididhiṣāṇāni
Accusativedididhiṣāṇam dididhiṣāṇe dididhiṣāṇāni
Instrumentaldididhiṣāṇena dididhiṣāṇābhyām dididhiṣāṇaiḥ
Dativedididhiṣāṇāya dididhiṣāṇābhyām dididhiṣāṇebhyaḥ
Ablativedididhiṣāṇāt dididhiṣāṇābhyām dididhiṣāṇebhyaḥ
Genitivedididhiṣāṇasya dididhiṣāṇayoḥ dididhiṣāṇānām
Locativedididhiṣāṇe dididhiṣāṇayoḥ dididhiṣāṇeṣu

Compound dididhiṣāṇa -

Adverb -dididhiṣāṇam -dididhiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria