Declension table of ?dididhiṣāṇa

Deva

MasculineSingularDualPlural
Nominativedididhiṣāṇaḥ dididhiṣāṇau dididhiṣāṇāḥ
Vocativedididhiṣāṇa dididhiṣāṇau dididhiṣāṇāḥ
Accusativedididhiṣāṇam dididhiṣāṇau dididhiṣāṇān
Instrumentaldididhiṣāṇena dididhiṣāṇābhyām dididhiṣāṇaiḥ dididhiṣāṇebhiḥ
Dativedididhiṣāṇāya dididhiṣāṇābhyām dididhiṣāṇebhyaḥ
Ablativedididhiṣāṇāt dididhiṣāṇābhyām dididhiṣāṇebhyaḥ
Genitivedididhiṣāṇasya dididhiṣāṇayoḥ dididhiṣāṇānām
Locativedididhiṣāṇe dididhiṣāṇayoḥ dididhiṣāṇeṣu

Compound dididhiṣāṇa -

Adverb -dididhiṣāṇam -dididhiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria