सुबन्तावली ?दिदिदेविष्वस्

Roma

पुमान्एकद्विबहु
प्रथमादिदिदेविष्वान् दिदिदेविष्वांसौ दिदिदेविष्वांसः
सम्बोधनम्दिदिदेविष्वन् दिदिदेविष्वांसौ दिदिदेविष्वांसः
द्वितीयादिदिदेविष्वांसम् दिदिदेविष्वांसौ दिदिदेविषुषः
तृतीयादिदिदेविषुषा दिदिदेविष्वद्भ्याम् दिदिदेविष्वद्भिः
चतुर्थीदिदिदेविषुषे दिदिदेविष्वद्भ्याम् दिदिदेविष्वद्भ्यः
पञ्चमीदिदिदेविषुषः दिदिदेविष्वद्भ्याम् दिदिदेविष्वद्भ्यः
षष्ठीदिदिदेविषुषः दिदिदेविषुषोः दिदिदेविषुषाम्
सप्तमीदिदिदेविषुषि दिदिदेविषुषोः दिदिदेविष्वत्सु

समास दिदिदेविष्वत्

अव्यय ॰दिदिदेविष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria