सुबन्तावली ?दिदिदेविषुषी

Roma

स्त्रीएकद्विबहु
प्रथमादिदिदेविषुषी दिदिदेविषुष्यौ दिदिदेविषुष्यः
सम्बोधनम्दिदिदेविषुषि दिदिदेविषुष्यौ दिदिदेविषुष्यः
द्वितीयादिदिदेविषुषीम् दिदिदेविषुष्यौ दिदिदेविषुषीः
तृतीयादिदिदेविषुष्या दिदिदेविषुषीभ्याम् दिदिदेविषुषीभिः
चतुर्थीदिदिदेविषुष्यै दिदिदेविषुषीभ्याम् दिदिदेविषुषीभ्यः
पञ्चमीदिदिदेविषुष्याः दिदिदेविषुषीभ्याम् दिदिदेविषुषीभ्यः
षष्ठीदिदिदेविषुष्याः दिदिदेविषुष्योः दिदिदेविषुषीणाम्
सप्तमीदिदिदेविषुष्याम् दिदिदेविषुष्योः दिदिदेविषुषीषु

समास दिदिदेविषुषि दिदिदेविषुषी

अव्यय ॰दिदिदेविषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria