Declension table of ?dididṛkṣvas

Deva

NeuterSingularDualPlural
Nominativedididṛkṣvat dididṛkṣuṣī dididṛkṣvāṃsi
Vocativedididṛkṣvat dididṛkṣuṣī dididṛkṣvāṃsi
Accusativedididṛkṣvat dididṛkṣuṣī dididṛkṣvāṃsi
Instrumentaldididṛkṣuṣā dididṛkṣvadbhyām dididṛkṣvadbhiḥ
Dativedididṛkṣuṣe dididṛkṣvadbhyām dididṛkṣvadbhyaḥ
Ablativedididṛkṣuṣaḥ dididṛkṣvadbhyām dididṛkṣvadbhyaḥ
Genitivedididṛkṣuṣaḥ dididṛkṣuṣoḥ dididṛkṣuṣām
Locativedididṛkṣuṣi dididṛkṣuṣoḥ dididṛkṣvatsu

Compound dididṛkṣvat -

Adverb -dididṛkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria