Declension table of ?dididṛkṣāṇā

Deva

FeminineSingularDualPlural
Nominativedididṛkṣāṇā dididṛkṣāṇe dididṛkṣāṇāḥ
Vocativedididṛkṣāṇe dididṛkṣāṇe dididṛkṣāṇāḥ
Accusativedididṛkṣāṇām dididṛkṣāṇe dididṛkṣāṇāḥ
Instrumentaldididṛkṣāṇayā dididṛkṣāṇābhyām dididṛkṣāṇābhiḥ
Dativedididṛkṣāṇāyai dididṛkṣāṇābhyām dididṛkṣāṇābhyaḥ
Ablativedididṛkṣāṇāyāḥ dididṛkṣāṇābhyām dididṛkṣāṇābhyaḥ
Genitivedididṛkṣāṇāyāḥ dididṛkṣāṇayoḥ dididṛkṣāṇānām
Locativedididṛkṣāṇāyām dididṛkṣāṇayoḥ dididṛkṣāṇāsu

Adverb -dididṛkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria