Declension table of ?didhyāsitavya

Deva

NeuterSingularDualPlural
Nominativedidhyāsitavyam didhyāsitavye didhyāsitavyāni
Vocativedidhyāsitavya didhyāsitavye didhyāsitavyāni
Accusativedidhyāsitavyam didhyāsitavye didhyāsitavyāni
Instrumentaldidhyāsitavyena didhyāsitavyābhyām didhyāsitavyaiḥ
Dativedidhyāsitavyāya didhyāsitavyābhyām didhyāsitavyebhyaḥ
Ablativedidhyāsitavyāt didhyāsitavyābhyām didhyāsitavyebhyaḥ
Genitivedidhyāsitavyasya didhyāsitavyayoḥ didhyāsitavyānām
Locativedidhyāsitavye didhyāsitavyayoḥ didhyāsitavyeṣu

Compound didhyāsitavya -

Adverb -didhyāsitavyam -didhyāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria